Original

यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते ।प्रेरितो वासुदेवेन संरब्धेन यशस्विना ।नूनमद्य हतः शेते तव भ्राता धनंजयः ॥ ३२ ॥

Segmented

यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते प्रेरितो वासुदेवेन संरब्धेन यशस्विना नूनम् अद्य हतः शेते तव भ्राता धनंजयः

Analysis

Word Lemma Parse
यथा यथा pos=i
शङ्खस्य शङ्ख pos=n,g=m,c=6,n=s
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
पाञ्चजन्यस्य पाञ्चजन्य pos=n,g=m,c=6,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
प्रेरितो प्रेरय् pos=va,g=m,c=1,n=s,f=part
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
संरब्धेन संरभ् pos=va,g=m,c=3,n=s,f=part
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
नूनम् नूनम् pos=i
अद्य अद्य pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s