Original

तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् ।भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ॥ ३१ ॥

Segmented

तम् अब्रवीद् अश्रु-पूर्णः कृष्ण-सर्पः इव श्वसन् भीमसेनम् इदम् वाक्यम् प्रम्ला-वदनः नृपः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अश्रु अश्रु pos=n,comp=y
पूर्णः पृ pos=va,g=m,c=1,n=s,f=part
कृष्ण कृष्ण pos=a,comp=y
सर्पः सर्प pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रम्ला प्रम्ला pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s