Original

द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः ।पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ॥ ३ ॥

Segmented

द्रोणे युधि पराक्रान्ते नर्दमाने मुहुः मुहुः पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु

Analysis

Word Lemma Parse
द्रोणे द्रोण pos=n,g=m,c=7,n=s
युधि युध् pos=n,g=f,c=7,n=s
पराक्रान्ते पराक्रम् pos=va,g=m,c=7,n=s,f=part
नर्दमाने नर्द् pos=va,g=m,c=7,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
pos=i
क्षीणेषु क्षि pos=va,g=m,c=7,n=p,f=part
वध्यमानेषु वध् pos=va,g=m,c=7,n=p,f=part
पाण्डुषु पाण्डु pos=n,g=m,c=7,n=p