Original

पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः ।उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ॥ २९ ॥

Segmented

पुरा हि दुःख-दीर्णानाम् भवान् गतिः अभूत् हि नः उत्तिष्ठ उत्तिष्ठ राज-इन्द्र शाधि किम् करवाणि ते

Analysis

Word Lemma Parse
पुरा पुरा pos=i
हि हि pos=i
दुःख दुःख pos=n,comp=y
दीर्णानाम् दृ pos=va,g=m,c=6,n=p,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शाधि शास् pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s