Original

ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम् ।नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम् ॥ २८ ॥

Segmented

ततो ऽब्रवीद् धर्मराजम् भीमसेनः तथागतम् न एव अद्राक्षम् न च अश्रौषम् तव कश्मलम् ईदृशम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तथागतम् तथागत pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
अद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
pos=i
pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
तव त्वद् pos=n,g=,c=6,n=s
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s