Original

यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत् ।तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ॥ २७ ॥

Segmented

यः स देवान् स गन्धर्वान् दैत्यान् च एक-रथः ऽजयत् तस्य लक्ष्म न पश्यामि भीमसेन-अनुजस्य ते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
देवान् देव pos=n,g=m,c=2,n=p
pos=i
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
pos=i
एक एक pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ऽजयत् जि pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
लक्ष्म लक्ष्मन् pos=n,g=n,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
भीमसेन भीमसेन pos=n,comp=y
अनुजस्य अनुज pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s