Original

भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन् ।कश्मलं प्राविशद्राजा बहु तत्र समादिशन् ॥ २६ ॥

Segmented

भीमसेनम् अनुप्राप्य प्राप्त-कालम् अनुस्मरन् कश्मलम् प्राविशद् राजा बहु तत्र समादिशन्

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
बहु बहु pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
समादिशन् समादिस् pos=va,g=m,c=1,n=s,f=part