Original

धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः ।रथं हेमपरिष्कारं भीमान्तिकमुपानयत् ॥ २५ ॥

Segmented

धर्मराज-वचः श्रुत्वा सारथिः हय-कोविदः रथम् हेम-परिष्कारम् भीम-अन्तिकम् उपानयत्

Analysis

Word Lemma Parse
धर्मराज धर्मराज pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सारथिः सारथि pos=n,g=m,c=1,n=s
हय हय pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कारम् परिष्कार pos=n,g=m,c=2,n=s
भीम भीम pos=n,comp=y
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
उपानयत् उपनी pos=v,p=3,n=s,l=lan