Original

अवश्यं तु मया कार्यमात्मनः शोकनाशनम् ।तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् ।ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति ॥ २३ ॥

Segmented

अवश्यम् तु मया कार्यम् आत्मनः शोक-नाशनम् तस्माद् भीमम् नियोक्ष्यामि सात्वतस्य पदानुगम् ततः प्रतिकृतम् मन्ये विधानम् सात्यकिम् प्रति

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शोक शोक pos=n,comp=y
नाशनम् नाशन pos=a,g=n,c=1,n=s
तस्माद् तस्मात् pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
नियोक्ष्यामि नियुज् pos=v,p=1,n=s,l=lrt
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
पदानुगम् पदानुग pos=a,g=m,c=2,n=s
ततः ततस् pos=i
प्रतिकृतम् प्रतिकृ pos=va,g=n,c=2,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
विधानम् विधान pos=n,g=n,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i