Original

कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ ।रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ ॥ २२ ॥

Segmented

कामम् तु अशोचनीयौ तौ रणे सात्वत-फल्गुनौ रक्षितौ वासुदेवेन स्वयम् च अस्त्र-विशारदौ

Analysis

Word Lemma Parse
कामम् कामम् pos=i
तु तु pos=i
अशोचनीयौ अशोचनीय pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
रणे रण pos=n,g=m,c=7,n=s
सात्वत सात्वत pos=n,comp=y
फल्गुनौ फल्गुन pos=n,g=m,c=1,n=d
रक्षितौ रक्ष् pos=va,g=m,c=1,n=d,f=part
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
pos=i
अस्त्र अस्त्र pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d