Original

यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः ।वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ॥ २० ॥

Segmented

यस्य बाहु-बलम् सर्वे समाश्रित्य महात्मनः वन-वासात् निवृत्ताः स्म न च युद्धेषु निर्जिताः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
समाश्रित्य समाश्रि pos=vi
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
वन वन pos=n,comp=y
वासात् वास pos=n,g=m,c=5,n=s
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
pos=i
pos=i
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part