Original

न चाप्यसह्यं भीमस्य विद्यते भुवि किंचन ।शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधन्विनः ।स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा ॥ १९ ॥

Segmented

न च अपि असह्यम् भीमस्य विद्यते भुवि किंचन शक्तो हि एष रणे यत्तान् पृथिव्याम् सर्व-धन्विनः स्व-बाहु-बलम् आस्थाय प्रतिव्यूहितुम् अञ्जसा

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
असह्यम् असह्य pos=a,g=n,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
यत्तान् यत् pos=va,g=m,c=2,n=p,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
धन्विनः धन्विन् pos=a,g=m,c=2,n=p
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
प्रतिव्यूहितुम् प्रतिव्यूह् pos=vi
अञ्जसा अञ्जसा pos=i