Original

प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे ।तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः ।गमनं रोचते मह्यं यत्र यातौ महारथौ ॥ १८ ॥

Segmented

प्राप्त-कालम् सु बलवत् निश्चित्य बहुधा हि मे तत्र एव पाण्डवेयस्य भीमसेनस्य धन्विनः गमनम् रोचते मह्यम् यत्र यातौ महा-रथा

Analysis

Word Lemma Parse
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
सु सु pos=i
बलवत् बलवत् pos=a,g=n,c=2,n=s
निश्चित्य निश्चि pos=vi
बहुधा बहुधा pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
तत्र तत्र pos=i
एव एव pos=i
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
मह्यम् मद् pos=n,g=,c=4,n=s
यत्र यत्र pos=i
यातौ या pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d