Original

असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम् ।मिथः संयुध्यमानानां वृष्णिवीरेण धीमता ॥ १७ ॥

Segmented

असौ हि श्रूयते शब्दः शूराणाम् अनिवर्तिनाम् मिथः संयुध्यमानानाम् वृष्णि-वीरेण धीमता

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
हि हि pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
शब्दः शब्द pos=n,g=m,c=1,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
अनिवर्तिनाम् अनिवर्तिन् pos=a,g=m,c=6,n=p
मिथः मिथस् pos=i
संयुध्यमानानाम् संयुध् pos=va,g=m,c=6,n=p,f=part
वृष्णि वृष्णि pos=n,comp=y
वीरेण वीर pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s