Original

अतिभारे नियुक्तश्च मया शैनेयनन्दनः ।स तु मित्रोपरोधेन गौरवाच्च महाबलः ।प्रविष्टो भारतीं सेनां मकरः सागरं यथा ॥ १६ ॥

Segmented

अतिभारे नियुक्तः च मया शैनेय-नन्दनः स तु मित्र-उपरोधेन गौरवात् च महा-बलः प्रविष्टो भारतीम् सेनाम् मकरः सागरम् यथा

Analysis

Word Lemma Parse
अतिभारे अतिभार pos=n,g=m,c=7,n=s
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
शैनेय शैनेय pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
मित्र मित्र pos=n,comp=y
उपरोधेन उपरोध pos=n,g=m,c=3,n=s
गौरवात् गौरव pos=n,g=n,c=5,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
भारतीम् भारत pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
मकरः मकर pos=n,g=m,c=1,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
यथा यथा pos=i