Original

यथैव च मम प्रीतिरर्जुने शत्रुसूदने ।तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे ॥ १५ ॥

Segmented

यथा एव च मम प्रीतिः अर्जुने शत्रु-सूदने तथा एव वृष्णि-वीरे ऽपि सात्वते युद्ध-दुर्मदे

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
pos=i
मम मद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अर्जुने अर्जुन pos=n,g=m,c=7,n=s
शत्रु शत्रु pos=n,comp=y
सूदने सूदन pos=a,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
वृष्णि वृष्णि pos=n,comp=y
वीरे वीर pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
सात्वते सात्वत pos=n,g=m,c=7,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदे दुर्मद pos=a,g=m,c=7,n=s