Original

लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् ।पदवीं प्रेषयिष्यामि माधवस्य महात्मनः ॥ १४ ॥

Segmented

लोक-अपवाद-भीरु-त्वात् सो ऽहम् पार्थम् वृकोदरम् पदवीम् प्रेषयिष्यामि माधवस्य महात्मनः

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
अपवाद अपवाद pos=n,comp=y
भीरु भीरु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
प्रेषयिष्यामि प्रेषय् pos=v,p=1,n=s,l=lrt
माधवस्य माधव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s