Original

भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः ।परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥ १३ ॥

Segmented

भ्रातुः अन्वेषणम् कृत्वा धर्मराजो युधिष्ठिरः परित्यजति वार्ष्णेयम् सात्यकिम् सत्य-विक्रमम्

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
अन्वेषणम् अन्वेषण pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
परित्यजति परित्यज् pos=v,p=3,n=s,l=lat
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s