Original

सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् ।सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् ॥ ११ ॥

Segmented

सात्यकिम् प्रेषयित्वा तु पाण्डवस्य पदानुगम् सात्वतस्य अपि कम् युद्धे प्रेषयिष्ये पदानुगम्

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्रेषयित्वा प्रेषय् pos=vi
तु तु pos=i
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
पदानुगम् पदानुग pos=a,g=m,c=2,n=s
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
अपि अपि pos=i
कम् pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रेषयिष्ये प्रेषय् pos=v,p=1,n=s,l=lrt
पदानुगम् पदानुग pos=a,g=m,c=2,n=s