Original

तलशब्दं च सुमहत्कृत्वा भीमो महाबलः ।व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत् ॥ १०५ ॥

Segmented

तल-शब्दम् च सु महत् कृत्वा भीमो महा-बलः व्यतीत्य रथिनः च अपि द्रोण-अनीकम् उपाद्रवत्

Analysis

Word Lemma Parse
तल तल pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
व्यतीत्य व्यती pos=vi
रथिनः रथिन् pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan