Original

तांस्तु निर्जित्य समरे भीमसेनो महाबलः ।सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः ॥ १०४ ॥

Segmented

तान् तु निर्जित्य समरे भीमसेनो महा-बलः सिंहनाद-रवम् चक्रे बाहु-शब्दम् च पाण्डवः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
निर्जित्य निर्जि pos=vi
समरे समर pos=n,g=n,c=7,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
सिंहनाद सिंहनाद pos=n,comp=y
रवम् रव pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
बाहु बाहु pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s