Original

वध्यमाना महाराज भीमसेनेन तावकाः ।त्यक्त्वा भीमं रणे यान्ति चोदयन्तो हयोत्तमान् ॥ १०३ ॥

Segmented

वध्यमाना महा-राज भीमसेनेन तावकाः त्यक्त्वा भीमम् रणे यान्ति चोदयन्तो हय-उत्तमान्

Analysis

Word Lemma Parse
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
त्यक्त्वा त्यज् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
यान्ति या pos=v,p=3,n=p,l=lat
चोदयन्तो चोदय् pos=va,g=m,c=1,n=p,f=part
हय हय pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p