Original

अनुयाय तु कौन्तेयः पुत्राणां ते महद्बलम् ।विव्याध समरे राजन्कौरवेयान्समन्ततः ॥ १०२ ॥

Segmented

अनुयाय तु कौन्तेयः पुत्राणाम् ते महद् बलम् विव्याध समरे राजन् कौरवेयान् समन्ततः

Analysis

Word Lemma Parse
अनुयाय अनुया pos=vi
तु तु pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कौरवेयान् कौरवेय pos=n,g=m,c=2,n=p
समन्ततः समन्ततः pos=i