Original

ततो वै रथघोषेण गर्जितेन मृगा इव ।वध्यमानाश्च समरे पुत्रास्तव विशां पते ।प्राद्रवन्सरथाः सर्वे भीमसेनभयार्दिताः ॥ १०१ ॥

Segmented

ततो वै रथ-घोषेण गर्जितेन मृगा इव वध्यमानाः च समरे पुत्राः ते विशाम् पते प्राद्रवन् स रथाः सर्वे भीमसेन-भय-अर्दिताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वै वै pos=i
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
गर्जितेन गर्जित pos=n,g=n,c=3,n=s
मृगा मृग pos=n,g=m,c=1,n=p
इव इव pos=i
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
pos=i
समरे समर pos=n,g=n,c=7,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
pos=i
रथाः रथ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भीमसेन भीमसेन pos=n,comp=y
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part