Original

सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः ।दिशः सर्वाः समभ्यस्य व्यधमत्पाण्डुनन्दनः ॥ १०० ॥

Segmented

सो अचिरेण एव कालेन तद् रथ-अनीकम् आशुगैः दिशः सर्वाः समभ्यस्य व्यधमत् पाण्डु-नन्दनः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अचिरेण अचिर pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
आशुगैः आशुग pos=n,g=m,c=3,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
समभ्यस्य समभ्यस् pos=vi
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s