Original

तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै ।सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनंजयः ॥ १० ॥

Segmented

तद् इदम् हि एकम् एव आसीत् द्विधा जातम् मे अद्य वै सात्यकिः च हि मे ज्ञेयः पाण्डवः च धनंजयः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
हि हि pos=i
एकम् एक pos=n,g=n,c=1,n=s
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
द्विधा द्विधा pos=i
जातम् जन् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
वै वै pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s