Original

संजय उवाच ।व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः ।सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः ॥ १ ॥

Segmented

संजय उवाच व्यूहेषु आलोडय् पाण्डवानाम् ततस् ततस् सु दूरम् अन्वयुः पार्थाः पाञ्चालाः सह सोमकैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्यूहेषु व्यूह pos=n,g=m,c=7,n=p
आलोडय् आलोडय् pos=va,g=m,c=7,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
ततस् ततस् pos=i
ततस् ततस् pos=i
सु सु pos=i
दूरम् दूरम् pos=i
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
पार्थाः पार्थ pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सह सह pos=i
सोमकैः सोमक pos=n,g=m,c=3,n=p