Original

चण्डवाताभिपन्नानां समुद्राणामिव स्वनः ।रणेऽभवद्बलौघानामन्योन्यमभिधावताम् ॥ ९ ॥

Segmented

चण्ड-वात-अभिपन्नानाम् समुद्राणाम् इव स्वनः रणे ऽभवद् बल-ओघानाम् अन्योन्यम् अभिधावताम्

Analysis

Word Lemma Parse
चण्ड चण्ड pos=a,comp=y
वात वात pos=n,comp=y
अभिपन्नानाम् अभिपद् pos=va,g=m,c=6,n=p,f=part
समुद्राणाम् समुद्र pos=n,g=m,c=6,n=p
इव इव pos=i
स्वनः स्वन pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
बल बल pos=n,comp=y
ओघानाम् ओघ pos=n,g=m,c=6,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिधावताम् अभिधाव् pos=va,g=m,c=6,n=p,f=part