Original

न चैव तादृशः कश्चिद्व्यूह आसीद्विशां पते ।यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् ॥ ८ ॥

Segmented

न च एव तादृशः कश्चिद् व्यूह आसीद् विशाम् पते यादृग् जयद्रथ-वधे द्रोणेन विहितो ऽभवत्

Analysis

Word Lemma Parse
pos=i
pos=i
एव एव pos=i
तादृशः तादृश pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
व्यूह व्यूह pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
यादृग् यादृश् pos=a,g=m,c=1,n=s
जयद्रथ जयद्रथ pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan