Original

तत्र देवाः स्म भाषन्ते चारणाश्च समागताः ।एतदन्ताः समूहा वै भविष्यन्ति महीतले ॥ ७ ॥

Segmented

तत्र देवाः स्म भाषन्ते चारणाः च समागताः एतद्-अन्ताः समूहा वै भविष्यन्ति मही-तले

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
स्म स्म pos=i
भाषन्ते भाष् pos=v,p=3,n=p,l=lat
चारणाः चारण pos=n,g=m,c=1,n=p
pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
एतद् एतद् pos=n,comp=y
अन्ताः अन्त pos=n,g=m,c=1,n=p
समूहा समूह pos=n,g=m,c=1,n=p
वै वै pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s