Original

आह्णिकेषु समूहेषु तव सैन्यस्य मानद ।नास्ति लोके समः कश्चित्समूह इति मे मतिः ॥ ६ ॥

Segmented

आह्णिकेषु समूहेषु तव सैन्यस्य मान-द न अस्ति लोके समः कश्चित् समूह इति मे मतिः

Analysis

Word Lemma Parse
आह्णिकेषु आह्निक pos=a,g=m,c=7,n=p
समूहेषु समूह pos=n,g=m,c=7,n=p
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
मान मान pos=n,comp=y
pos=a,g=m,c=8,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
समः सम pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
समूह समूह pos=n,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s