Original

संजय उवाच ।राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान् ।तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत् ॥ ५ ॥

Segmented

संजय उवाच राजन् सेना-समुद्योगः रथ-नाग-अश्व-पत्तिमत् तुमुलः ते सैन्यानाम् युग-अन्त-सदृशः ऽभवत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राज् pos=va,g=m,c=1,n=s,f=part
सेना सेना pos=n,comp=y
समुद्योगः समुद्योग pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
पत्तिमत् पत्तिमत् pos=a,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan