Original

कथं च युध्यमानानामपक्रान्तो महात्मनाम् ।एको बहूनां शैनेयस्तन्ममाचक्ष्व संजय ॥ ४ ॥

Segmented

कथम् च युध्यमानानाम् अपक्रान्तो महात्मनाम् एको बहूनाम् शैनेयः तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
युध्यमानानाम् युध् pos=va,g=m,c=6,n=p,f=part
अपक्रान्तो अपक्रम् pos=va,g=m,c=1,n=s,f=part
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
एको एक pos=n,g=m,c=1,n=s
बहूनाम् बहु pos=a,g=m,c=6,n=p
शैनेयः शैनेय pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s