Original

तत्र राजन्महानासीत्संग्रामो भूरिवर्धनः ।रुद्रस्याक्रीडसंकाशः संहारः सर्वदेहिनाम् ॥ ३९ ॥

Segmented

तत्र राजन् महान् आसीत् संग्रामो भूरि-वर्धनः रुद्रस्य आक्रीड-संकाशः संहारः सर्व-देहिनाम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
संग्रामो संग्राम pos=n,g=m,c=1,n=s
भूरि भूरि pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
आक्रीड आक्रीड pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
संहारः संहार pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
देहिनाम् देहिन् pos=n,g=m,c=6,n=p