Original

तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम् ।चण्डवातोद्धुतान्मेघान्सजलानचलो यथा ॥ ३८ ॥

Segmented

तान् द्रोणः प्रतिजग्राह परीप्सन् युधि पाण्डवम् चण्ड-वात-उद्धुतान् मेघान् स जलान् अचलो यथा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
परीप्सन् परीप्स् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
चण्ड चण्ड pos=a,comp=y
वात वात pos=n,comp=y
उद्धुतान् उद्धू pos=va,g=m,c=2,n=p,f=part
मेघान् मेघ pos=n,g=m,c=2,n=p
pos=i
जलान् जल pos=n,g=m,c=2,n=p
अचलो अचल pos=n,g=m,c=1,n=s
यथा यथा pos=i