Original

तं तथा वादिनं राजंस्तव पुत्रं महारथम् ।प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जयगृद्धिनः ॥ ३७ ॥

Segmented

तम् तथा वादिनम् राजन् ते पुत्रम् महा-रथम् प्रत्युद्ययुः प्रमुदिताः पाञ्चाला जय-गृद्धिन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
वादिनम् वादिन् pos=a,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
प्रमुदिताः प्रमुद् pos=va,g=m,c=1,n=p,f=part
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p