Original

विव्याध चैनं बहुभिः सम्यगस्तैः शितैः शरैः ।वर्माण्याशु समासाद्य ते भग्नाः क्षितिमाविशन् ॥ ३४ ॥

Segmented

विव्याध च एनम् बहुभिः सम्यग् अस्तैः शितैः शरैः वर्माणि आशु समासाद्य ते भग्नाः क्षितिम् आविशन्

Analysis

Word Lemma Parse
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
सम्यग् सम्यक् pos=i
अस्तैः अस् pos=va,g=m,c=3,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
वर्माणि वर्मन् pos=n,g=n,c=2,n=p
आशु आशु pos=i
समासाद्य समासादय् pos=vi
ते तद् pos=n,g=m,c=1,n=p
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
आविशन् आविश् pos=v,p=3,n=p,l=lan