Original

न संदधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः ।अदृश्यत रिपून्निघ्नञ्शिक्षयास्त्रबलेन च ॥ ३२ ॥

Segmented

न संदधन् विमुञ्चन् वा मण्डलीकृ-कार्मुकः अदृश्यत रिपून् निघ्नन् शिक्षया अस्त्र-बलेन च

Analysis

Word Lemma Parse
pos=i
संदधन् संधा pos=va,g=m,c=1,n=s,f=part
विमुञ्चन् विमुच् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
मण्डलीकृ मण्डलीकृ pos=va,comp=y,f=part
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
रिपून् रिपु pos=n,g=m,c=2,n=p
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
शिक्षया शिक्षा pos=n,g=f,c=3,n=s
अस्त्र अस्त्र pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
pos=i