Original

शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे ।शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥ ३१ ॥

Segmented

शतशस् च अपरान् योधान् स द्विपान् च रथान् रणे शरैः अवचकर्त उग्रैः क्रुद्धो ऽन्तक इव प्रजाः

Analysis

Word Lemma Parse
शतशस् शतशस् pos=i
pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
pos=i
द्विपान् द्विप pos=n,g=m,c=2,n=p
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
अवचकर्त अवकृत् pos=v,p=3,n=s,l=lit
उग्रैः उग्र pos=a,g=m,c=3,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ऽन्तक अन्तक pos=n,g=m,c=1,n=s
इव इव pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p