Original

धृष्टद्युम्नं च विंशत्या धर्मपुत्रं च सप्तभिः ।केकयान्दशभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः ॥ ३० ॥

Segmented

धृष्टद्युम्नम् च विंशत्या धर्मपुत्रम् च सप्तभिः केकयान् दशभिः विद्ध्वा द्रौपदेयान् त्रिभिः त्रिभिः

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
केकयान् केकय pos=n,g=m,c=2,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p