Original

अथ वा शून्यमासीत्तद्येन यातः स सात्यकिः ।एको वै बहुलाः सेनाः प्रमृद्नन्पुरुषर्षभः ॥ ३ ॥

Segmented

अथ वा शून्यम् आसीत् तद् येन यातः स सात्यकिः एको वै बहुलाः सेनाः प्रमृद्नन् पुरुष-ऋषभः

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
शून्यम् शून्य pos=a,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=1,n=s
येन येन pos=i
यातः या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
वै वै pos=i
बहुलाः बहुल pos=a,g=f,c=2,n=p
सेनाः सेना pos=n,g=f,c=2,n=p
प्रमृद्नन् प्रमृद् pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s