Original

स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः ।विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ॥ २९ ॥

Segmented

स भीमसेनम् दशभिः माद्री-पुत्रौ त्रिभिः त्रिभिः विराट-द्रुपदौ षड्भिः शतेन च शिखण्डिनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विराट विराट pos=n,comp=y
द्रुपदौ द्रुपद pos=n,g=m,c=2,n=d
षड्भिः षष् pos=n,g=m,c=3,n=p
शतेन शत pos=n,g=n,c=3,n=s
pos=i
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s