Original

तथा सेनां कृतां दृष्ट्वा तव पुत्रेण कौरव ।भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन् ॥ २८ ॥

Segmented

तथा सेनाम् कृताम् दृष्ट्वा तव पुत्रेण कौरव भीमसेन-पुरोगाः तम् पाञ्चालाः समुपाद्रवन्

Analysis

Word Lemma Parse
तथा तथा pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
कौरव कौरव pos=n,g=m,c=8,n=s
भीमसेन भीमसेन pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan