Original

संजय उवाच ।राजन्संग्राममाश्चर्यं तव पुत्रस्य भारत ।एकस्य च बहूनां च शृणुष्व गदतोऽद्भुतम् ॥ २६ ॥

Segmented

संजय उवाच राजन् संग्रामम् आश्चर्यम् तव पुत्रस्य भारत एकस्य च बहूनाम् च शृणुष्व गदतो ऽद्भुतम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
आश्चर्यम् आश्चर्य pos=a,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
एकस्य एक pos=n,g=m,c=6,n=s
pos=i
बहूनाम् बहु pos=a,g=m,c=6,n=p
pos=i
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
गदतो गद् pos=va,g=m,c=6,n=s,f=part
ऽद्भुतम् अद्भुत pos=a,g=m,c=2,n=s