Original

सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः ।एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ॥ २५ ॥

Segmented

सो अत्यन्त-सुख-संवृद्धः लक्ष्म्या लोकस्य च ईश्वरः एको बहून् समासाद्य कच्चित् न आसीत् पराङ्मुखः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अत्यन्त अत्यन्त pos=a,comp=y
सुख सुख pos=n,comp=y
संवृद्धः संवृध् pos=va,g=m,c=1,n=s,f=part
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
बहून् बहु pos=a,g=m,c=2,n=p
समासाद्य समासादय् pos=vi
कच्चित् कच्चित् pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s