Original

एकस्य च बहूनां च संनिपातो महाहवे ।विशेषतो नृपतिना विषमः प्रतिभाति मे ॥ २४ ॥

Segmented

एकस्य च बहूनाम् च संनिपातो महा-आहवे विशेषतो नृपतिना विषमः प्रतिभाति मे

Analysis

Word Lemma Parse
एकस्य एक pos=n,g=m,c=6,n=s
pos=i
बहूनाम् बहु pos=a,g=m,c=6,n=p
pos=i
संनिपातो संनिपात pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
विशेषतो विशेषतः pos=i
नृपतिना नृपति pos=n,g=m,c=3,n=s
विषमः विषम pos=a,g=m,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s