Original

धृतराष्ट्र उवाच ।तथा गतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् ।कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ॥ २३ ॥

Segmented

धृतराष्ट्र उवाच तथा गतेषु सैन्येषु तथा कृच्छ्र-गतः स्वयम् कच्चिद् दुर्योधनः सूत न अकार्षीत् पृष्ठतो रणम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
गतेषु गम् pos=va,g=n,c=7,n=p,f=part
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
तथा तथा pos=i
कृच्छ्र कृच्छ्र pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
कच्चिद् कच्चित् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
सूत सूत pos=n,g=m,c=8,n=s
pos=i
अकार्षीत् कृ pos=v,p=3,n=s,l=lun
पृष्ठतो पृष्ठ pos=n,g=n,c=5,n=s
रणम् रण pos=n,g=m,c=2,n=s