Original

स संनिपातस्तुमुलस्तेषां तस्य च भारत ।अभवत्सर्वसैन्यानामभावकरणो महान् ॥ २२ ॥

Segmented

स संनिपातः तुमुलः तेषाम् तस्य च भारत अभवत् सर्व-सैन्यानाम् अभाव-करणः महान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संनिपातः संनिपात pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
अभाव अभाव pos=n,comp=y
करणः करण pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s