Original

कवचानां प्रभास्तत्र सूर्यरश्मिविचित्रिताः ।दृष्टीः संख्ये सैनिकानां प्रतिजघ्नुः समन्ततः ॥ २० ॥

Segmented

कवचानाम् प्रभाः तत्र सूर्य-रश्मि-विचित्रित दृष्टीः संख्ये सैनिकानाम् प्रतिजघ्नुः समन्ततः

Analysis

Word Lemma Parse
कवचानाम् कवच pos=n,g=m,c=6,n=p
प्रभाः प्रभा pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
सूर्य सूर्य pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
विचित्रित विचित्रित pos=a,g=f,c=1,n=p
दृष्टीः दृष्टि pos=n,g=f,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
सैनिकानाम् सैनिक pos=n,g=m,c=6,n=p
प्रतिजघ्नुः प्रतिहन् pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i