Original

एको हि समरे कर्म कृतवान्सत्यविक्रमः ।शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव ॥ २ ॥

Segmented

एको हि समरे कर्म कृतवान् सत्य-विक्रमः शक्र-तुल्य-बलः युद्धे महा-इन्द्रः दानवेषु इव

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
समरे समर pos=n,g=n,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
दानवेषु दानव pos=n,g=m,c=7,n=p
इव इव pos=i